Saturday, October 8, 2011

Baglamukhi Mala Mantra in Hindi and English बगलामुखी माला मन्त्र

नमो भगवती ॐ नमो वीर प्रताप विजय भगवति बगलामुखि मम सर्व निन्दकानां सर्व दुष्टानां वाचं मुखं पदं स्तम्भय-स्तम्भय ब्राह्मीं मुद्रय-मुद्रय, बुद्धिं विनाशय-विनाशय, अपरबुद्धिं कुरू-कुरू, आत्मविरोधिनां शत्रुणां शिरो-ललाट-मुख-नेत्र-कर्ण-नासिकोरू-पद-अणुरेशु-दन्तोष्ठ-जिह्वां-तालु- गुह्य-गुद-कटि-जानू-सर्वांगेषु-केशादिपादपर्यन्तं-पादादिकेशपर्यन्तं स्तम्भय स्तम्भय, खें खीं मारय मारय परमन्त्र परयन्त्र परतन्त्राणि छेदय-छेदय, आत्ममन्त्र-यन्त्र-तन्त्राणि रक्ष-रक्ष, ग्रहं निवारय-निवारय, व्याधिं विनाशय-विनाशय, दुःखं हर-हर, दारिद्रयं निवारय-निवारय, सर्वमन्त्र स्वरूपिणी, सर्वतन्त्रस्वरूपिणी, सर्वशिल्प प्रयोग स्वरूपिणी, सर्व तत्व स्वरूपिणी, दुष्ट ग्रह-भूतग्रह-आकाशग्रह-पाषाणग्रह-सर्वचाण्डाल ग्रह-यक्ष किन्नर किम्पुरूष ग्रह, भूत प्रेत पिशाचानां शाकिनी डाकिनी ग्रहाणां पूर्वदिशां बन्धय-बन्धय, वार्तालि मां रक्ष-रक्ष, दक्षिण दिशां बन्धय-बन्धय किरातवार्ताली मां रक्ष-रक्ष, पश्चिम दिशं बन्धय-बन्धय स्वप्न वार्तालि मां रक्ष-रक्ष, उत्तर दिशां बन्धय-बन्धय कालि मां रक्ष-रक्ष, उध्र्व दिशं बन्धय-बन्धय उग्रकालि मां रक्ष-रक्ष, पाताल दिशं बन्धय-बन्धय बगला परमेश्वरि मां रक्ष-रक्ष, सकल रोगान् विनाशय-विनाशय, सर्वशत्रु पलायनाय पंचयोजन मध्ये, राज-जन-स्त्री-वशतां कुरू-कुरू, शत्रुन् दह-दह, पच-पच, स्तम्भय-स्तम्भय, मोहय-मोहय, आकर्षय-आकर्षय, मम शत्रून् उच्चाटय-उच्चाटय हुं फट् स्वाहा ।  

om namo bhagavatī om namo vīra pratāpa vijaya bhagavati bagalāmukhi mama sarva nindakānāṃ sarva duṣṭānāṃ vācaṃ mukhaṃ padaṃ stambhaya-stambhaya brāhmīṃ mudraya-mudraya, buddhiṃ vināśaya-vināśaya, aparabuddhiṃ kurū-kurū, ātmavirodhināṃ śatruṇāṃ śiro-lalāṭa-mukha-netra-karṇa-nāsikorū-pada-aṇureśu-dantoṣṭha-jihvāṃ-tālu- guhya-guda-kaṭi-jānū-sarvāṃgeṣu-keśādipādaparyantaṃ-pādādikeśaparyantaṃ stambhaya stambhaya, kheṃ khīṃ māraya māraya paramantra parayantra paratantrāṇi chedaya-chedaya, ātmamantra-yantra-tantrāṇi rakṣa-rakṣa, grahaṃ nivāraya-nivāraya, vyādhiṃ vināśaya-vināśaya, duḥkhaṃ hara-hara, dāridrayaṃ nivāraya-nivāraya, sarvamantra svarūpiṇī, sarvatantrasvarūpiṇī, sarvaśilpa prayoga svarūpiṇī, sarva tatva svarūpiṇī, duṣṭa graha-bhūtagraha-ākāśagraha-pāṣāṇagraha-sarvacāṇḍāla graha-yakṣa kinnara kimpurūṣa graha, bhūta preta piśācānāṃ śākinī ḍākinī grahāṇāṃ pūrvadiśāṃ bandhaya-bandhaya, vārtāli māṃ rakṣa-rakṣa, dakṣiṇa diśāṃ bandhaya-bandhaya kirātavārtālī māṃ rakṣa-rakṣa, paścima diśaṃ bandhaya-bandhaya svapna vārtāli māṃ rakṣa-rakṣa, uttara diśāṃ bandhaya-bandhaya kāli maṃ rakṣa-rakṣa, urdhva diśaṃ bandhaya-bandhaya ugrakāli māṃ rakṣa-rakṣa, pātāla diśaṃ bandhaya-bandhaya bagalā parameśvari māṃ rakṣa-rakṣa, sakala rogān vināśaya-vināśaya, sarvaśatru palāyanāya paṃcayojana madhye, rāja-jana-strī-vaśatāṃ kurū-kurū, śatrun daha-daha, paca-paca, stambhaya-stambhaya, mohaya-mohaya, ākarṣaya-ākarṣaya, mama śatrūn uccāṭaya-uccāṭaya huṃ phaṭ svāhā .   

Read Other articles Regarding Baglamukhi Sadhana Click here

1 comment:

  1. You Can Download this Article From http://www.anusthanokarehasya.com/article/Shri-Baglamukhi-Mala-Mantra-in-Hindi-and-English.pdf

    ReplyDelete