Saturday, October 8, 2011

Baglamukhi Mala Mantra in Hindi and English बगलामुखी माला मन्त्र

नमो भगवती ॐ नमो वीर प्रताप विजय भगवति बगलामुखि मम सर्व निन्दकानां सर्व दुष्टानां वाचं मुखं पदं स्तम्भय-स्तम्भय ब्राह्मीं मुद्रय-मुद्रय, बुद्धिं विनाशय-विनाशय, अपरबुद्धिं कुरू-कुरू, आत्मविरोधिनां शत्रुणां शिरो-ललाट-मुख-नेत्र-कर्ण-नासिकोरू-पद-अणुरेशु-दन्तोष्ठ-जिह्वां-तालु- गुह्य-गुद-कटि-जानू-सर्वांगेषु-केशादिपादपर्यन्तं-पादादिकेशपर्यन्तं स्तम्भय स्तम्भय, खें खीं मारय मारय परमन्त्र परयन्त्र परतन्त्राणि छेदय-छेदय, आत्ममन्त्र-यन्त्र-तन्त्राणि रक्ष-रक्ष, ग्रहं निवारय-निवारय, व्याधिं विनाशय-विनाशय, दुःखं हर-हर, दारिद्रयं निवारय-निवारय, सर्वमन्त्र स्वरूपिणी, सर्वतन्त्रस्वरूपिणी, सर्वशिल्प प्रयोग स्वरूपिणी, सर्व तत्व स्वरूपिणी, दुष्ट ग्रह-भूतग्रह-आकाशग्रह-पाषाणग्रह-सर्वचाण्डाल ग्रह-यक्ष किन्नर किम्पुरूष ग्रह, भूत प्रेत पिशाचानां शाकिनी डाकिनी ग्रहाणां पूर्वदिशां बन्धय-बन्धय, वार्तालि मां रक्ष-रक्ष, दक्षिण दिशां बन्धय-बन्धय किरातवार्ताली मां रक्ष-रक्ष, पश्चिम दिशं बन्धय-बन्धय स्वप्न वार्तालि मां रक्ष-रक्ष, उत्तर दिशां बन्धय-बन्धय कालि मां रक्ष-रक्ष, उध्र्व दिशं बन्धय-बन्धय उग्रकालि मां रक्ष-रक्ष, पाताल दिशं बन्धय-बन्धय बगला परमेश्वरि मां रक्ष-रक्ष, सकल रोगान् विनाशय-विनाशय, सर्वशत्रु पलायनाय पंचयोजन मध्ये, राज-जन-स्त्री-वशतां कुरू-कुरू, शत्रुन् दह-दह, पच-पच, स्तम्भय-स्तम्भय, मोहय-मोहय, आकर्षय-आकर्षय, मम शत्रून् उच्चाटय-उच्चाटय हुं फट् स्वाहा ।  

om namo bhagavatī om namo vīra pratāpa vijaya bhagavati bagalāmukhi mama sarva nindakānāṃ sarva duṣṭānāṃ vācaṃ mukhaṃ padaṃ stambhaya-stambhaya brāhmīṃ mudraya-mudraya, buddhiṃ vināśaya-vināśaya, aparabuddhiṃ kurū-kurū, ātmavirodhināṃ śatruṇāṃ śiro-lalāṭa-mukha-netra-karṇa-nāsikorū-pada-aṇureśu-dantoṣṭha-jihvāṃ-tālu- guhya-guda-kaṭi-jānū-sarvāṃgeṣu-keśādipādaparyantaṃ-pādādikeśaparyantaṃ stambhaya stambhaya, kheṃ khīṃ māraya māraya paramantra parayantra paratantrāṇi chedaya-chedaya, ātmamantra-yantra-tantrāṇi rakṣa-rakṣa, grahaṃ nivāraya-nivāraya, vyādhiṃ vināśaya-vināśaya, duḥkhaṃ hara-hara, dāridrayaṃ nivāraya-nivāraya, sarvamantra svarūpiṇī, sarvatantrasvarūpiṇī, sarvaśilpa prayoga svarūpiṇī, sarva tatva svarūpiṇī, duṣṭa graha-bhūtagraha-ākāśagraha-pāṣāṇagraha-sarvacāṇḍāla graha-yakṣa kinnara kimpurūṣa graha, bhūta preta piśācānāṃ śākinī ḍākinī grahāṇāṃ pūrvadiśāṃ bandhaya-bandhaya, vārtāli māṃ rakṣa-rakṣa, dakṣiṇa diśāṃ bandhaya-bandhaya kirātavārtālī māṃ rakṣa-rakṣa, paścima diśaṃ bandhaya-bandhaya svapna vārtāli māṃ rakṣa-rakṣa, uttara diśāṃ bandhaya-bandhaya kāli maṃ rakṣa-rakṣa, urdhva diśaṃ bandhaya-bandhaya ugrakāli māṃ rakṣa-rakṣa, pātāla diśaṃ bandhaya-bandhaya bagalā parameśvari māṃ rakṣa-rakṣa, sakala rogān vināśaya-vināśaya, sarvaśatru palāyanāya paṃcayojana madhye, rāja-jana-strī-vaśatāṃ kurū-kurū, śatrun daha-daha, paca-paca, stambhaya-stambhaya, mohaya-mohaya, ākarṣaya-ākarṣaya, mama śatrūn uccāṭaya-uccāṭaya huṃ phaṭ svāhā .   

Read Other articles Regarding Baglamukhi Sadhana Click here

Sunday, October 2, 2011

baglamukhi kavach in hindi and english बगलामुखी कवच

मां बगलामुखी के प्रत्येक साधक को प्रतिदिन जाप प्रारम्भ करने से पहले इस कवच का पाठ अवश्य करना चाहिए । यदि हो सके तो सुबह दोपहर शाम तीनों समय इसका पाठ करें । यह कवच विश्वसारोद्धार तन्त्र से लिया गया है। पार्वती जी के द्वारा भगवान शिव से पूछे जाने पर भगवती बगला के कवच के विषय में प्रभु वर्णन करते हैं कि देवी बगला शत्रुओं के कुल के लिये जंगल में लगी अग्नि के समान हैं। वे साम्रज्य देने वाली और मुक्ति प्रदान करने वाली हैं।
भगवती बगलामुखी के इस कवच के विषय में बहुत कुछ कहा गया है। इस कवच के पाठ से अपुत्र को धीर, वीर और शतायुष पुत्र की प्राप्ति होति है और निर्धन को धन प्राप्त होता है। महानिशा में इस कवच का पाठ करने से सात दिन में ही असाध्य कार्य भी सिद्ध हो जाते हैं। तीन रातों को पाठ करने से ही वशीकरण सिद्ध हो जाता है। मक्खन को इस कवच से अभिमन्त्रित करके यदि बन्धया स्त्री को खिलाया जाये, तो वह पुत्रवती हो जाती है। इसके पाठ व नित्य पूजन से मनुष्य बृहस्पति के समान हो जाता है,  नारी समूह में साधक कामदेव के समान व शत्रओं के लिये यम के समान हो जाता है। मां बगला के प्रसाद से उसकी वाणी गद्य-पद्यमयी हो जाती है । उसके गले से कविता लहरी का प्रवाह होने लगता है। इस कवच का पुरश्चरण एक सौ ग्यारह पाठ करने से होता है, बिना पुरश्चरण के इसका उतना फल प्राप्त नहीं होता। इस कवच को भोजपत्र पर अष्टगंध से लिखकर पुरुष को दाहिने हाथ में व स्त्री को बायें हाथ में धारण करना चाहिये।
                               
ध्यान
सौवर्णासनसंस्थितां त्रिनयनां पीताशुकोल्लासिनीम् ।
हेमाभांगरुचिं शशांकमुकुटां सच्चम्पकस्रग्युताम्   ।।
हस्तैर्मुदगर पाशवज्ररसनाः संबिभ्रतीं भूषणैः।
व्याप्तागीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत्।।
विनियोगः
ॐ अस्य श्रीबगलामुखीब्रह्मास्त्रमन्त्रकवचस्य भैरव ऋषिः, विराट् छन्दः श्रीबगलामुखी देवता, क्लीं बीजम्, ऐं शक्तिः, श्रीं कीलकं, मम परस्य च मनोभिलाषितेष्टकार्यसिद्धये विनियोगः ।
ऋषि-न्यास
शिरसि भैरव ऋषये नमः ।
मुखे विराट छन्दसे नमः ।
हृदि बगलामुखीदेवतायै नमः ।
गुह्ये क्लीं बीजाय नमः ।
पादयो ऐं शक्तये नमः ।
सर्वांगे श्रीं कीलकाय नमः  ।
करन्यास
ॐ ह्रां अंगुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।
हृदयादि न्यास
ॐ ह्रां हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा  ।
ॐ ह्रूं शिखायै वषट् ।
ॐ ह्रैं कवचाय हुम ।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय  फट् ।
                                          
मन्त्रोद्धारः
ॐ ह्रीं ऐं श्रीं क्लीं श्रीबगलानने मम रिपून् नाशय नाशय मामैश्वर्याणि देहि देहि, शीघ्रं मनोवाञ्छितं कार्यं साधय साधय ह्रीं स्वाहा।

कवच
शिरो मे पातु  ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् ।
सम्बोधनपदं पातु नेत्रे श्री बगलानने ।।1।।
श्रुतौ मम् रिपुं  पातु नासिकां नाशयद्वयम् ।
पातु गण्डौ सदा मामैश्वर्याण्यन्तं तु मस्तकम् ।।2।।
देहि द्वन्द्वं सदा जिहवां पातु शीघ्रं वचो मम ।
कण्ठदेशं मनः पातु वाञ्छितं बाहुमूलकम् ।।3।।
कार्यं साधयद्वन्द्वं तु करौ पातु सदा मम ।
मायायुक्ता यथा स्वाहा हृदयं पातु सर्वदा ।।4।।
अष्टाधिकचत्वारिंशदण्डाढया बगलामुखी ।
रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम ।।5।।
ब्रह्मास्त्राख्यो मनुः पातु सर्वांगे सर्वसन्धिषु ।
मन्त्रराजः सदा रक्षां करोतु मम सर्वदा ।।6।।
ॐ ह्रीं पातु नाभिदेशं कटिं मे बगलावतु ।
मुखिवर्णद्वयं पातु लिगं मे मुष्कयुग्मकम् ।।7।।
जानुनी सर्वदुष्टानां पातु मे वर्णपञ्चकम् ।
वाचं मुखं तथा पादं षड्वर्णाः परमेश्वरी ।।8।।
जंघायुग्मे सदापातु बगला रिपुमोहिनी ।
स्तम्भयेति पदं पृष्ठं पातु वर्णत्रय मम ।।9।।
जिहवावर्णद्वयं पातु गुल्फौ मे कीलयेति च ।
पादोर्ध्वं सर्वदा पातु बुद्धिं पादतले मम ।।10।।
विनाशयपदं पातु पादांगुर्ल्योनखानि मे ।
ह्रीं बीजं सर्वदा पातु बुद्धिन्द्रियवचांसि मे ।।11।।
सर्वागं प्रणवः पातु स्वाहा रोमाणि मेऽवतु ।
ब्राह्मी पूर्वदले पातु चाग्नेय्यां विष्णुवल्लभा ।।12।।
माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु ।
कौमारी पश्चिमे पातु वायव्ये चापराजिता ।।13।।
वाराही च उत्तरे पातु नारसिंही शिवेऽवतु ।
ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽवतु ।।14।।
इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः ।
राजद्वारे महादुर्गे पातु मां गणनायकः ।।15।।
श्मशाने जलमध्ये च भैरवश्च सदाऽवतु ।
द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ।।16।।
योगिन्यः सर्वदा पान्तु महारण्ये सदा मम ।
फलश्रुति
इति ते कथितं देवि कवचं परमाद्भुतम् ।।17।।
श्रीविश्वविजयं नाम कीर्तिश्रीविजयप्रदाम् ।
अपुत्रो लभते पुत्रं धीरं शूरं शतायुषम् ।।18।।
निर्धनो धनमाप्नोति कवचास्यास्य पाठतः ।
जपित्वा मन्त्रराजं तु ध्यात्वा श्री बगलामुखीम् ।।19।।
पठेदिदं हि कवचं निशायां नियमात् तु यः ।
यद् यत् कामयते कामं साध्यासाध्ये महीतले ।।20।।
तत् तत् काममवाप्नोति सप्तरात्रेण शंकरि ।
गुरुं ध्यात्वा सुरां पीत्वा रात्रो शक्तिसमन्वितः ।।21।।
कवचं यः पठेद् देवि तस्यासाध्यं न किञ्चन ।
यं ध्यात्वा प्रजपेन्मन्त्रं सहस्त्रं कवचं पठेत् ।।22।।
त्रिरात्रेण वशं याति मृत्योः तन्नात्र संशयः ।
लिखित्वा प्रतिमां शत्रोः सतालेन हरिद्रया ।।23।।
लिखित्वा हृदि तन्नाम तं ध्यात्वा प्रजपेन् मनुम्  ।
एकविंशददिनं यावत् प्रत्यहं च सहस्त्रकम् ।।24।।
जपत्वा पठेत् तु कवचं चतुर्विंशतिवारकम्।
संस्तम्भं जायते  शत्रोर्नात्र कार्या विचारणा।।25।।
विवादे विजयं तस्य संग्रामे जयमाप्नुयात् ।
श्मशाने च भयं नास्ति कवचस्य प्रभावतः ।।26।।
नवनीतं चाभिमन्त्रय स्त्रीणां दद्यान्महेश्र्वरि ।
वन्ध्यायां जायते पुत्रो विद्याबलसमन्वितः ।।27।।
श्मशानांगारमादाय भौमे रात्रौ शनावथ ।
पादोदकेन स्पृष्ट्वा च लिखेत् लोहशलाकया ।।28।।
भूमौ शत्रोः स्वरुपं च हृदि नाम समालिखेत् ।
हस्तं तद्धृदये दत्वा कवचं तिथिवारकम् ।।29।।
ध्यात्वा जपेन् मन्त्रराजं नवरात्रं प्रयत्नतः ।
म्रियते ज्वरदाहेन दशमेंऽहनि न संशयः ।।30।।
भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत्  ।
धारयेद् दक्षिणे बाहौ नारी वामभुजे तथा ।।31।।
संग्रामे जयमप्नोति नारी पुत्रवती भवेत् ।
सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत् ।।32।।
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ।
वृहस्पतिसमो वापि विभवे धनदोपमः ।।33।।
कामतुल्यश्च नारीणां शत्रूणां च यमोपमः ।
कवितालहरी तस्य भवेद् गंगाप्रवाहवत् ।।34।।
गद्यपद्यमयी वाणी भवेद् देवी प्रसादतः ।
एकादशशतं यावत् पुरश्चरणमुच्यते ।।35।।
पुरश्चर्याविहीनं तु न चेदं फलदायकम् ।
न देयं परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ।।36।।
देयं शिष्याय भक्ताय पञ्चत्वं चान्यथाऽऽप्नुयात् ।
इदं कवचमज्ञात्वा भजेद् यो बगलामुखीम् ।।37।।
शतकोटिं जपित्वा तु तस्य सिद्धिर्न जायते ।
दाराढयो मनुजोऽस्य लक्षजपतः प्राप्नोति सिद्धिं परां ।।38।।
विद्यां श्रीविजयं तथा सुनियतं धीरं च वीरं वरम् ।
ब्रह्मास्त्राख्यमनुं विलिख्य नितरां भूर्जेऽष्टगन्धेन वै ।।39।।
धृत्वा राजपुरं व्रजन्ति खलु ते दासोऽस्ति तेषां नृपः ।
इति श्रीविश्वसारोद्धारतन्त्रे पार्वतीश्वरसंवादे
बगलामुखी कवचम्
सम्पूर्णम्
Baglamukhi Kavach In English
Dhyāna
sauvarṇāsanasaṃsthitāṃ trinayanāṃ pītāśukollāsinīm
hemābhāṃgaruciṃ śaśāṃkamukuṭāṃ saccampakasragyutām  
hastairmudagara pāśavajrarasanāḥ saṃbibhratīṃ bhūṣaṇaiḥ
vyāptāgīṃ bagalāmukhīṃ trijagatāṃ saṃstambhinīṃ cintayet




viniyogaḥ
om asya śrībagalāmukhībrahmāstramantrakavacasya bhairava ṛṣiḥ, virāṭ chandaḥ śrībagalāmukhī devatā, klīṃ bījam, aiṃ śaktiḥ, śrīṃ kīlakaṃ, mama parasya ca manobhilāṣiteṣṭakāryasiddhaye viniyogaḥ
nyāsa
śirasi bhairava ṛṣaye namaḥ
mukhe virāṭa chandase namaḥ
hṛdi bagalāmukhīdevatāyai namaḥ
guhye klīṃ bījāya namaḥ
pādayo aiṃ śaktaye namaḥ
sarvāṃge śrīṃ kīlakāya namaḥ
om hrāṃ aṃguṣṭhābhyāṃ namaḥ
om hrīṃ tarjanībhyāṃ namaḥ
om hrūṃ madhyamābhyāṃ namaḥ
om hraiṃ anāmikābhyāṃ namaḥ
om hrauṃ kaniṣṭhikābhyāṃ namaḥ
om hraḥ karatalakarapṛṣṭhābhyāṃ namaḥ
om hrāṃ hṛdayāya namaḥ
om hrīṃ śirase svāhā
om hrūṃ śikhāyai vaṣaṭ
om hraiṃ kavacāya huma
om hrauṃ netratrayāya vauṣaṭ
om hraḥ astrāya  phaṭ
 mantroddhāraḥ
om hrīṃ aiṃ śrīṃ klīṃ śrībagalānane mama ripūn nāśaya nāśaya māmaiśvaryāṇi dehi dehi, śīghraṃ manovāñchitaṃ kāryaṃ sādhaya sādhaya hrīṃ svāhā.

kavaca
śiro me pātu om  hrīṃ aiṃ śrīṃ klīṃ pātu lalāṭakam
sambodhanapadaṃ pātu netre śrī bagalānane  ।।1।।
śrutau mam ripuṃ  pātu nāsikāṃ nāśayadvayam
pātu gaṇḍau sadā māmaiśvaryāṇyantaṃ tu mastakam  ।।2।।
dehi dvandvaṃ sadā jihavāṃ pātu śīghraṃ vaco mama
kaṇṭhadeśaṃ manaḥ pātu vāñchitaṃ bāhumūlakam ।।3।।
kāryaṃ sādhayadvandvaṃ tu karau pātu sadā mama  ।
māyāyuktā yathā svāhā hṛdayaṃ pātu sarvadā  ।।4।।
aṣṭādhika-catvāriṃśa-daṇḍāḍhayā bagalāmukhī
rakṣāṃ karotu sarvatra gṛheraṇye sadā mama  ।।5।।
brahmāstrākhyo manuḥ pātu sarvāṃge sarvasandhiṣu
mantrarājaḥ sadā rakṣāṃ karotu mama sarvadā  ।।6।।
om hrīṃ pātu nābhideśaṃ kaṭiṃ me bagalā-avatu
mukhi-varṇadvayaṃ pātu ligaṃ me muṣka-yugmakam  ।।7।।
jānunī sarva-duṣṭānāṃ pātu me varṇa-pañcakam
vācaṃ mukhaṃ tathā pādaṃ ṣaḍvarṇāḥ parameśvarī  ।।8।।
jaṃghāyugme sadāpātu bagalā ripumohinī 
stambhayeti padaṃ pṛṣṭhaṃ pātu varṇatraya mama  ।।9।।
jihavā-varṇadvayaṃ pātu gulphau me kīlayeti ca
pādordhvaṃ sarvadā pātu buddhiṃ pādatale mama  ।।10।।
vināśayapadaṃ pātu pādāṃgurlyonakhāni me  ।
hrīṃ bījaṃ sarvadā pātu buddhindriyavacāṃsi me  ।।11।।
sarvāgaṃ praṇavaḥ pātu svāhā romāṇi me-avatu
brāhmī pūrvadale pātu cāgneyyāṃ viṣṇuvallabhā  ।।12।।
māheśī dakṣiṇe pātu cāmuṇḍā rākṣase-avatu
kaumārī paścime pātu vāyavye cāparājitā  ।।13।।
vārāhī ca uttare pātu nārasiṃhī śive-avatu
ūrdhvaṃ pātu mahālakṣmīḥ pātāle śāradā-avatu  ।।14।।
ityaṣṭau śaktayaḥ pāntu sāyudhāśca savāhanāḥ 
rājadvāre mahādurge pātu māṃ gaṇanāyakaḥ  ।।15।।
śmaśāne jalamadhye ca bhairavaśca sadā-avatu
dvibhujā raktavasanāḥ sarvābharaṇabhūṣitāḥ  ।।16।।
yoginyaḥ sarvadā pāntu mahāraṇye sadā mama
phalaśruti
iti te kathitaṃ devi kavacaṃ paramādbhutam  ।।17।।
śrīviśvavijayaṃ nāma kīrtiśrīvijayapradām
aputro labhate putraṃ dhīraṃ śūraṃ śatāyuṣam  ।।18।।
nirdhano dhanamāpnoti kavacāsyāsya pāṭhataḥ 
japitvā mantrarājaṃ tu dhyātvā śrī bagalāmukhīm  ।।19।।
paṭhedidaṃ hi kavacaṃ niśāyāṃ niyamāt tu yaḥ
yad yat kāmayate kāmaṃ sādhyāsādhye mahītale  ।।20।।
tat tat kāmamavāpnoti saptarātreṇa śaṃkari
guruṃ dhyātvā surāṃ pītvā rātro śaktisamanvitaḥ  ।।21।।
kavacaṃ yaḥ paṭhed devi tasyāsādhyaṃ na kiñcana
yaṃ dhyātvā prajapenmantraṃ sahastraṃ kavacaṃ paṭhet  ।।22।।
trirātreṇa vaśaṃ yāti mṛtyoḥ tannātra saṃśayaḥ
likhitvā pratimāṃ śatroḥ satālena haridrayā  ।।23।।
likhitvā hṛdi tannāma taṃ dhyātvā prajapen manum 
ekaviṃśadadinaṃ yāvat pratyahaṃ ca sahastrakam ।।24।।
japatvā paṭhet tu kavacaṃ caturviṃśativārakam
saṃstambhaṃ jāyate  śatrornātra kāryā vicāraṇ  ।।25।।
vivāde vijayaṃ tasya saṃgrāme jayamāpnuyāt
śmaśāne ca bhayaṃ nāsti kavacasya prabhāvataḥ  ।।26।।
navanītaṃ cābhimantraya strīṇāṃ dadyānmaheśrvari
vandhyāyāṃ jāyate putro vidyābalasamanvitaḥ  ।।27।।
śmaśānāṃgāramādāya bhaume rātrau śanāvatha
pādodakena spṛṣṭvā ca likhet lohaśalākayā  ।।28।।
bhūmau śatroḥ svarupaṃ ca hṛdi nāma samālikhet
hastaṃ taddhṛdaye datvā kavacaṃ tithivārakam  ।।29।।
dhyātvā japen mantrarājaṃ navarātraṃ prayatnataḥ
mriyate jvaradāhena daśameṃhani na saṃśayaḥ  ।।30।।
bhūrjapatreṣvidaṃ stotramaṣṭagandhena saṃlikhet 
dhārayed dakṣiṇe bāhau nārī vāmabhuje tathā  ।।31।।
saṃgrāme jayamapnoti nārī putravatī bhavet
sampūjya kavacaṃ nityaṃ pūjāyāḥ phalamālabhet  ।।32।।
brahmāstrādīni śastrāṇi naiva kṛntanti taṃ janam
vṛhaspatisamo vāpi vibhave dhanadopamaḥ  ।।33।।
kāmatulyaśca nārīṇāṃ śatrūṇāṃ ca yamopamaḥ
kavitālaharī tasya bhaved gaṃgāpravāhavat  ।।34।।
gadyapadyamayī vāṇī bhaved devī prasādataḥ
ekādaśaśataṃ yāvat puraścaraṇamucyate  ।।35।।
puraścaryāvihīnaṃ tu na cedaṃ phaladāyakam
na deyaṃ paraśiṣyebhyo duṣṭebhyaśca viśeṣataḥ  ।।36।।
deyaṃ śiṣyāya bhaktāya pañcatvaṃ cānyathā-aapnuyāt
idaṃ kavacamajñātvā bhajed yo bagalāmukhīm  ।।37।।
śatakoṭiṃ japitvā tu tasya siddhirna jāyate
dārāḍhayo manujoasya lakṣajapataḥ prāpnoti siddhiṃ parāṃ  ।।38।।
vidyāṃ śrīvijayaṃ tathā suniyataṃ dhīraṃ ca vīraṃ varam
brahmāstrākhyamanuṃ vilikhya nitarāṃ bhūrje-aṣṭagandhena vai  39
dhṛtvā rājapuraṃ vrajanti khalu te dāsoasti teṣāṃ nṛpaḥ
iti śrīviśvasāroddhāratantre pārvatīśvarasaṃvāde
bagalāmukhī kavacam
sampūrṇam